HELPING THE OTHERS REALIZE THE ADVANTAGES OF BHAIRAV KAVACH

Helping The others Realize The Advantages Of bhairav kavach

Helping The others Realize The Advantages Of bhairav kavach

Blog Article



यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम्

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

कुङ्कुमेनाष्टगन्धेन गोरोचनैश्च केसरैः ॥ १८॥



देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ ४॥

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

 



सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

ऊर्ध्वं पातु विधाता च पाताले more info नन्दको विभुः ।

मालिनी पुत्रकः पातु पशूनश्वान् गजस्तथा



महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

Report this page